Declension table of ?ripughātin

Deva

MasculineSingularDualPlural
Nominativeripughātī ripughātinau ripughātinaḥ
Vocativeripughātin ripughātinau ripughātinaḥ
Accusativeripughātinam ripughātinau ripughātinaḥ
Instrumentalripughātinā ripughātibhyām ripughātibhiḥ
Dativeripughātine ripughātibhyām ripughātibhyaḥ
Ablativeripughātinaḥ ripughātibhyām ripughātibhyaḥ
Genitiveripughātinaḥ ripughātinoḥ ripughātinām
Locativeripughātini ripughātinoḥ ripughātiṣu

Compound ripughāti -

Adverb -ripughāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria