Declension table of ?ripravāha

Deva

MasculineSingularDualPlural
Nominativeripravāhaḥ ripravāhau ripravāhāḥ
Vocativeripravāha ripravāhau ripravāhāḥ
Accusativeripravāham ripravāhau ripravāhān
Instrumentalripravāheṇa ripravāhābhyām ripravāhaiḥ ripravāhebhiḥ
Dativeripravāhāya ripravāhābhyām ripravāhebhyaḥ
Ablativeripravāhāt ripravāhābhyām ripravāhebhyaḥ
Genitiveripravāhasya ripravāhayoḥ ripravāhāṇām
Locativeripravāhe ripravāhayoḥ ripravāheṣu

Compound ripravāha -

Adverb -ripravāham -ripravāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria