Declension table of ?riphita

Deva

NeuterSingularDualPlural
Nominativeriphitam riphite riphitāni
Vocativeriphita riphite riphitāni
Accusativeriphitam riphite riphitāni
Instrumentalriphitena riphitābhyām riphitaiḥ
Dativeriphitāya riphitābhyām riphitebhyaḥ
Ablativeriphitāt riphitābhyām riphitebhyaḥ
Genitiveriphitasya riphitayoḥ riphitānām
Locativeriphite riphitayoḥ riphiteṣu

Compound riphita -

Adverb -riphitam -riphitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria