Declension table of ?riphita

Deva

MasculineSingularDualPlural
Nominativeriphitaḥ riphitau riphitāḥ
Vocativeriphita riphitau riphitāḥ
Accusativeriphitam riphitau riphitān
Instrumentalriphitena riphitābhyām riphitaiḥ riphitebhiḥ
Dativeriphitāya riphitābhyām riphitebhyaḥ
Ablativeriphitāt riphitābhyām riphitebhyaḥ
Genitiveriphitasya riphitayoḥ riphitānām
Locativeriphite riphitayoḥ riphiteṣu

Compound riphita -

Adverb -riphitam -riphitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria