Declension table of ?rikthabhāgin

Deva

MasculineSingularDualPlural
Nominativerikthabhāgī rikthabhāginau rikthabhāginaḥ
Vocativerikthabhāgin rikthabhāginau rikthabhāginaḥ
Accusativerikthabhāginam rikthabhāginau rikthabhāginaḥ
Instrumentalrikthabhāginā rikthabhāgibhyām rikthabhāgibhiḥ
Dativerikthabhāgine rikthabhāgibhyām rikthabhāgibhyaḥ
Ablativerikthabhāginaḥ rikthabhāgibhyām rikthabhāgibhyaḥ
Genitiverikthabhāginaḥ rikthabhāginoḥ rikthabhāginām
Locativerikthabhāgini rikthabhāginoḥ rikthabhāgiṣu

Compound rikthabhāgi -

Adverb -rikthabhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria