Declension table of ?rikthāda

Deva

MasculineSingularDualPlural
Nominativerikthādaḥ rikthādau rikthādāḥ
Vocativerikthāda rikthādau rikthādāḥ
Accusativerikthādam rikthādau rikthādān
Instrumentalrikthādena rikthādābhyām rikthādaiḥ rikthādebhiḥ
Dativerikthādāya rikthādābhyām rikthādebhyaḥ
Ablativerikthādāt rikthādābhyām rikthādebhyaḥ
Genitiverikthādasya rikthādayoḥ rikthādānām
Locativerikthāde rikthādayoḥ rikthādeṣu

Compound rikthāda -

Adverb -rikthādam -rikthādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria