Declension table of ?riktapāṇi

Deva

MasculineSingularDualPlural
Nominativeriktapāṇiḥ riktapāṇī riktapāṇayaḥ
Vocativeriktapāṇe riktapāṇī riktapāṇayaḥ
Accusativeriktapāṇim riktapāṇī riktapāṇīn
Instrumentalriktapāṇinā riktapāṇibhyām riktapāṇibhiḥ
Dativeriktapāṇaye riktapāṇibhyām riktapāṇibhyaḥ
Ablativeriktapāṇeḥ riktapāṇibhyām riktapāṇibhyaḥ
Genitiveriktapāṇeḥ riktapāṇyoḥ riktapāṇīnām
Locativeriktapāṇau riktapāṇyoḥ riktapāṇiṣu

Compound riktapāṇi -

Adverb -riktapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria