Declension table of ?riktahasta

Deva

MasculineSingularDualPlural
Nominativeriktahastaḥ riktahastau riktahastāḥ
Vocativeriktahasta riktahastau riktahastāḥ
Accusativeriktahastam riktahastau riktahastān
Instrumentalriktahastena riktahastābhyām riktahastaiḥ riktahastebhiḥ
Dativeriktahastāya riktahastābhyām riktahastebhyaḥ
Ablativeriktahastāt riktahastābhyām riktahastebhyaḥ
Genitiveriktahastasya riktahastayoḥ riktahastānām
Locativeriktahaste riktahastayoḥ riktahasteṣu

Compound riktahasta -

Adverb -riktahastam -riktahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria