Declension table of ?rītivṛttilakṣaṇa

Deva

NeuterSingularDualPlural
Nominativerītivṛttilakṣaṇam rītivṛttilakṣaṇe rītivṛttilakṣaṇāni
Vocativerītivṛttilakṣaṇa rītivṛttilakṣaṇe rītivṛttilakṣaṇāni
Accusativerītivṛttilakṣaṇam rītivṛttilakṣaṇe rītivṛttilakṣaṇāni
Instrumentalrītivṛttilakṣaṇena rītivṛttilakṣaṇābhyām rītivṛttilakṣaṇaiḥ
Dativerītivṛttilakṣaṇāya rītivṛttilakṣaṇābhyām rītivṛttilakṣaṇebhyaḥ
Ablativerītivṛttilakṣaṇāt rītivṛttilakṣaṇābhyām rītivṛttilakṣaṇebhyaḥ
Genitiverītivṛttilakṣaṇasya rītivṛttilakṣaṇayoḥ rītivṛttilakṣaṇānām
Locativerītivṛttilakṣaṇe rītivṛttilakṣaṇayoḥ rītivṛttilakṣaṇeṣu

Compound rītivṛttilakṣaṇa -

Adverb -rītivṛttilakṣaṇam -rītivṛttilakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria