Declension table of ?riṣīkara

Deva

NeuterSingularDualPlural
Nominativeriṣīkaram riṣīkare riṣīkarāṇi
Vocativeriṣīkara riṣīkare riṣīkarāṇi
Accusativeriṣīkaram riṣīkare riṣīkarāṇi
Instrumentalriṣīkareṇa riṣīkarābhyām riṣīkaraiḥ
Dativeriṣīkarāya riṣīkarābhyām riṣīkarebhyaḥ
Ablativeriṣīkarāt riṣīkarābhyām riṣīkarebhyaḥ
Genitiveriṣīkarasya riṣīkarayoḥ riṣīkarāṇām
Locativeriṣīkare riṣīkarayoḥ riṣīkareṣu

Compound riṣīkara -

Adverb -riṣīkaram -riṣīkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria