Declension table of ?riṣaṇyu_ā

Deva

FeminineSingularDualPlural
Nominativeriṣaṇyu_ā riṣaṇyu_e riṣaṇyu_āḥ
Vocativeriṣaṇyu_e riṣaṇyu_e riṣaṇyu_āḥ
Accusativeriṣaṇyu_ām riṣaṇyu_e riṣaṇyu_āḥ
Instrumentalriṣaṇyu_ayā riṣaṇyu_ābhyām riṣaṇyu_ābhiḥ
Dativeriṣaṇyu_āyai riṣaṇyu_ābhyām riṣaṇyu_ābhyaḥ
Ablativeriṣaṇyu_āyāḥ riṣaṇyu_ābhyām riṣaṇyu_ābhyaḥ
Genitiveriṣaṇyu_āyāḥ riṣaṇyu_ayoḥ riṣaṇyu_ānām
Locativeriṣaṇyu_āyām riṣaṇyu_ayoḥ riṣaṇyu_āsu

Adverb -riṣaṇyu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria