Declension table of ?riṣṭi

Deva

MasculineSingularDualPlural
Nominativeriṣṭiḥ riṣṭī riṣṭayaḥ
Vocativeriṣṭe riṣṭī riṣṭayaḥ
Accusativeriṣṭim riṣṭī riṣṭīn
Instrumentalriṣṭinā riṣṭibhyām riṣṭibhiḥ
Dativeriṣṭaye riṣṭibhyām riṣṭibhyaḥ
Ablativeriṣṭeḥ riṣṭibhyām riṣṭibhyaḥ
Genitiveriṣṭeḥ riṣṭyoḥ riṣṭīnām
Locativeriṣṭau riṣṭyoḥ riṣṭiṣu

Compound riṣṭi -

Adverb -riṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria