Declension table of ?riṣṭadeha

Deva

NeuterSingularDualPlural
Nominativeriṣṭadeham riṣṭadehe riṣṭadehāni
Vocativeriṣṭadeha riṣṭadehe riṣṭadehāni
Accusativeriṣṭadeham riṣṭadehe riṣṭadehāni
Instrumentalriṣṭadehena riṣṭadehābhyām riṣṭadehaiḥ
Dativeriṣṭadehāya riṣṭadehābhyām riṣṭadehebhyaḥ
Ablativeriṣṭadehāt riṣṭadehābhyām riṣṭadehebhyaḥ
Genitiveriṣṭadehasya riṣṭadehayoḥ riṣṭadehānām
Locativeriṣṭadehe riṣṭadehayoḥ riṣṭadeheṣu

Compound riṣṭadeha -

Adverb -riṣṭadeham -riṣṭadehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria