Declension table of ?rephavatā

Deva

FeminineSingularDualPlural
Nominativerephavatā rephavate rephavatāḥ
Vocativerephavate rephavate rephavatāḥ
Accusativerephavatām rephavate rephavatāḥ
Instrumentalrephavatayā rephavatābhyām rephavatābhiḥ
Dativerephavatāyai rephavatābhyām rephavatābhyaḥ
Ablativerephavatāyāḥ rephavatābhyām rephavatābhyaḥ
Genitiverephavatāyāḥ rephavatayoḥ rephavatānām
Locativerephavatāyām rephavatayoḥ rephavatāsu

Adverb -rephavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria