Declension table of ?raśmivatā

Deva

FeminineSingularDualPlural
Nominativeraśmivatā raśmivate raśmivatāḥ
Vocativeraśmivate raśmivate raśmivatāḥ
Accusativeraśmivatām raśmivate raśmivatāḥ
Instrumentalraśmivatayā raśmivatābhyām raśmivatābhiḥ
Dativeraśmivatāyai raśmivatābhyām raśmivatābhyaḥ
Ablativeraśmivatāyāḥ raśmivatābhyām raśmivatābhyaḥ
Genitiveraśmivatāyāḥ raśmivatayoḥ raśmivatānām
Locativeraśmivatāyām raśmivatayoḥ raśmivatāsu

Adverb -raśmivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria