Declension table of ?raśmipa

Deva

MasculineSingularDualPlural
Nominativeraśmipaḥ raśmipau raśmipāḥ
Vocativeraśmipa raśmipau raśmipāḥ
Accusativeraśmipam raśmipau raśmipān
Instrumentalraśmipena raśmipābhyām raśmipaiḥ raśmipebhiḥ
Dativeraśmipāya raśmipābhyām raśmipebhyaḥ
Ablativeraśmipāt raśmipābhyām raśmipebhyaḥ
Genitiveraśmipasya raśmipayoḥ raśmipānām
Locativeraśmipe raśmipayoḥ raśmipeṣu

Compound raśmipa -

Adverb -raśmipam -raśmipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria