Declension table of ?raśmikrīḍa

Deva

MasculineSingularDualPlural
Nominativeraśmikrīḍaḥ raśmikrīḍau raśmikrīḍāḥ
Vocativeraśmikrīḍa raśmikrīḍau raśmikrīḍāḥ
Accusativeraśmikrīḍam raśmikrīḍau raśmikrīḍān
Instrumentalraśmikrīḍena raśmikrīḍābhyām raśmikrīḍaiḥ raśmikrīḍebhiḥ
Dativeraśmikrīḍāya raśmikrīḍābhyām raśmikrīḍebhyaḥ
Ablativeraśmikrīḍāt raśmikrīḍābhyām raśmikrīḍebhyaḥ
Genitiveraśmikrīḍasya raśmikrīḍayoḥ raśmikrīḍānām
Locativeraśmikrīḍe raśmikrīḍayoḥ raśmikrīḍeṣu

Compound raśmikrīḍa -

Adverb -raśmikrīḍam -raśmikrīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria