Declension table of ?raśmikalāpa

Deva

MasculineSingularDualPlural
Nominativeraśmikalāpaḥ raśmikalāpau raśmikalāpāḥ
Vocativeraśmikalāpa raśmikalāpau raśmikalāpāḥ
Accusativeraśmikalāpam raśmikalāpau raśmikalāpān
Instrumentalraśmikalāpena raśmikalāpābhyām raśmikalāpaiḥ raśmikalāpebhiḥ
Dativeraśmikalāpāya raśmikalāpābhyām raśmikalāpebhyaḥ
Ablativeraśmikalāpāt raśmikalāpābhyām raśmikalāpebhyaḥ
Genitiveraśmikalāpasya raśmikalāpayoḥ raśmikalāpānām
Locativeraśmikalāpe raśmikalāpayoḥ raśmikalāpeṣu

Compound raśmikalāpa -

Adverb -raśmikalāpam -raśmikalāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria