Declension table of ?rayīṣiṇī

Deva

FeminineSingularDualPlural
Nominativerayīṣiṇī rayīṣiṇyau rayīṣiṇyaḥ
Vocativerayīṣiṇi rayīṣiṇyau rayīṣiṇyaḥ
Accusativerayīṣiṇīm rayīṣiṇyau rayīṣiṇīḥ
Instrumentalrayīṣiṇyā rayīṣiṇībhyām rayīṣiṇībhiḥ
Dativerayīṣiṇyai rayīṣiṇībhyām rayīṣiṇībhyaḥ
Ablativerayīṣiṇyāḥ rayīṣiṇībhyām rayīṣiṇībhyaḥ
Genitiverayīṣiṇyāḥ rayīṣiṇyoḥ rayīṣiṇīnām
Locativerayīṣiṇyām rayīṣiṇyoḥ rayīṣiṇīṣu

Compound rayīṣiṇi - rayīṣiṇī -

Adverb -rayīṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria