Declension table of ?ravivarman

Deva

MasculineSingularDualPlural
Nominativeravivarmā ravivarmāṇau ravivarmāṇaḥ
Vocativeravivarman ravivarmāṇau ravivarmāṇaḥ
Accusativeravivarmāṇam ravivarmāṇau ravivarmaṇaḥ
Instrumentalravivarmaṇā ravivarmabhyām ravivarmabhiḥ
Dativeravivarmaṇe ravivarmabhyām ravivarmabhyaḥ
Ablativeravivarmaṇaḥ ravivarmabhyām ravivarmabhyaḥ
Genitiveravivarmaṇaḥ ravivarmaṇoḥ ravivarmaṇām
Locativeravivarmaṇi ravivarmaṇoḥ ravivarmasu

Compound ravivarma -

Adverb -ravivarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria