Declension table of ?ravisūnu

Deva

MasculineSingularDualPlural
Nominativeravisūnuḥ ravisūnū ravisūnavaḥ
Vocativeravisūno ravisūnū ravisūnavaḥ
Accusativeravisūnum ravisūnū ravisūnūn
Instrumentalravisūnunā ravisūnubhyām ravisūnubhiḥ
Dativeravisūnave ravisūnubhyām ravisūnubhyaḥ
Ablativeravisūnoḥ ravisūnubhyām ravisūnubhyaḥ
Genitiveravisūnoḥ ravisūnvoḥ ravisūnūnām
Locativeravisūnau ravisūnvoḥ ravisūnuṣu

Compound ravisūnu -

Adverb -ravisūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria