Declension table of ?raviratna

Deva

NeuterSingularDualPlural
Nominativeraviratnam raviratne raviratnāni
Vocativeraviratna raviratne raviratnāni
Accusativeraviratnam raviratne raviratnāni
Instrumentalraviratnena raviratnābhyām raviratnaiḥ
Dativeraviratnāya raviratnābhyām raviratnebhyaḥ
Ablativeraviratnāt raviratnābhyām raviratnebhyaḥ
Genitiveraviratnasya raviratnayoḥ raviratnānām
Locativeraviratne raviratnayoḥ raviratneṣu

Compound raviratna -

Adverb -raviratnam -raviratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria