Declension table of ?ravīndra

Deva

MasculineSingularDualPlural
Nominativeravīndraḥ ravīndrau ravīndrāḥ
Vocativeravīndra ravīndrau ravīndrāḥ
Accusativeravīndram ravīndrau ravīndrān
Instrumentalravīndreṇa ravīndrābhyām ravīndraiḥ ravīndrebhiḥ
Dativeravīndrāya ravīndrābhyām ravīndrebhyaḥ
Ablativeravīndrāt ravīndrābhyām ravīndrebhyaḥ
Genitiveravīndrasya ravīndrayoḥ ravīndrāṇām
Locativeravīndre ravīndrayoḥ ravīndreṣu

Compound ravīndra -

Adverb -ravīndram -ravīndrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria