Declension table of ?ravigrahaṇa

Deva

NeuterSingularDualPlural
Nominativeravigrahaṇam ravigrahaṇe ravigrahaṇāni
Vocativeravigrahaṇa ravigrahaṇe ravigrahaṇāni
Accusativeravigrahaṇam ravigrahaṇe ravigrahaṇāni
Instrumentalravigrahaṇena ravigrahaṇābhyām ravigrahaṇaiḥ
Dativeravigrahaṇāya ravigrahaṇābhyām ravigrahaṇebhyaḥ
Ablativeravigrahaṇāt ravigrahaṇābhyām ravigrahaṇebhyaḥ
Genitiveravigrahaṇasya ravigrahaṇayoḥ ravigrahaṇānām
Locativeravigrahaṇe ravigrahaṇayoḥ ravigrahaṇeṣu

Compound ravigrahaṇa -

Adverb -ravigrahaṇam -ravigrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria