Declension table of ?ravidīpta

Deva

MasculineSingularDualPlural
Nominativeravidīptaḥ ravidīptau ravidīptāḥ
Vocativeravidīpta ravidīptau ravidīptāḥ
Accusativeravidīptam ravidīptau ravidīptān
Instrumentalravidīptena ravidīptābhyām ravidīptaiḥ ravidīptebhiḥ
Dativeravidīptāya ravidīptābhyām ravidīptebhyaḥ
Ablativeravidīptāt ravidīptābhyām ravidīptebhyaḥ
Genitiveravidīptasya ravidīptayoḥ ravidīptānām
Locativeravidīpte ravidīptayoḥ ravidīpteṣu

Compound ravidīpta -

Adverb -ravidīptam -ravidīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria