Declension table of ?ravidharman

Deva

MasculineSingularDualPlural
Nominativeravidharmā ravidharmāṇau ravidharmāṇaḥ
Vocativeravidharman ravidharmāṇau ravidharmāṇaḥ
Accusativeravidharmāṇam ravidharmāṇau ravidharmaṇaḥ
Instrumentalravidharmaṇā ravidharmabhyām ravidharmabhiḥ
Dativeravidharmaṇe ravidharmabhyām ravidharmabhyaḥ
Ablativeravidharmaṇaḥ ravidharmabhyām ravidharmabhyaḥ
Genitiveravidharmaṇaḥ ravidharmaṇoḥ ravidharmaṇām
Locativeravidharmaṇi ravidharmaṇoḥ ravidharmasu

Compound ravidharma -

Adverb -ravidharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria