Declension table of ?raukṣacitta

Deva

NeuterSingularDualPlural
Nominativeraukṣacittam raukṣacitte raukṣacittāni
Vocativeraukṣacitta raukṣacitte raukṣacittāni
Accusativeraukṣacittam raukṣacitte raukṣacittāni
Instrumentalraukṣacittena raukṣacittābhyām raukṣacittaiḥ
Dativeraukṣacittāya raukṣacittābhyām raukṣacittebhyaḥ
Ablativeraukṣacittāt raukṣacittābhyām raukṣacittebhyaḥ
Genitiveraukṣacittasya raukṣacittayoḥ raukṣacittānām
Locativeraukṣacitte raukṣacittayoḥ raukṣacitteṣu

Compound raukṣacitta -

Adverb -raukṣacittam -raukṣacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria