Declension table of ?rauhiṇya

Deva

MasculineSingularDualPlural
Nominativerauhiṇyaḥ rauhiṇyau rauhiṇyāḥ
Vocativerauhiṇya rauhiṇyau rauhiṇyāḥ
Accusativerauhiṇyam rauhiṇyau rauhiṇyān
Instrumentalrauhiṇyena rauhiṇyābhyām rauhiṇyaiḥ rauhiṇyebhiḥ
Dativerauhiṇyāya rauhiṇyābhyām rauhiṇyebhyaḥ
Ablativerauhiṇyāt rauhiṇyābhyām rauhiṇyebhyaḥ
Genitiverauhiṇyasya rauhiṇyayoḥ rauhiṇyānām
Locativerauhiṇye rauhiṇyayoḥ rauhiṇyeṣu

Compound rauhiṇya -

Adverb -rauhiṇyam -rauhiṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria