Declension table of ?rauhiṇāyana

Deva

MasculineSingularDualPlural
Nominativerauhiṇāyanaḥ rauhiṇāyanau rauhiṇāyanāḥ
Vocativerauhiṇāyana rauhiṇāyanau rauhiṇāyanāḥ
Accusativerauhiṇāyanam rauhiṇāyanau rauhiṇāyanān
Instrumentalrauhiṇāyanena rauhiṇāyanābhyām rauhiṇāyanaiḥ rauhiṇāyanebhiḥ
Dativerauhiṇāyanāya rauhiṇāyanābhyām rauhiṇāyanebhyaḥ
Ablativerauhiṇāyanāt rauhiṇāyanābhyām rauhiṇāyanebhyaḥ
Genitiverauhiṇāyanasya rauhiṇāyanayoḥ rauhiṇāyanānām
Locativerauhiṇāyane rauhiṇāyanayoḥ rauhiṇāyaneṣu

Compound rauhiṇāyana -

Adverb -rauhiṇāyanam -rauhiṇāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria