Declension table of ?raudradaṃṣṭrā

Deva

FeminineSingularDualPlural
Nominativeraudradaṃṣṭrā raudradaṃṣṭre raudradaṃṣṭrāḥ
Vocativeraudradaṃṣṭre raudradaṃṣṭre raudradaṃṣṭrāḥ
Accusativeraudradaṃṣṭrām raudradaṃṣṭre raudradaṃṣṭrāḥ
Instrumentalraudradaṃṣṭrayā raudradaṃṣṭrābhyām raudradaṃṣṭrābhiḥ
Dativeraudradaṃṣṭrāyai raudradaṃṣṭrābhyām raudradaṃṣṭrābhyaḥ
Ablativeraudradaṃṣṭrāyāḥ raudradaṃṣṭrābhyām raudradaṃṣṭrābhyaḥ
Genitiveraudradaṃṣṭrāyāḥ raudradaṃṣṭrayoḥ raudradaṃṣṭrāṇām
Locativeraudradaṃṣṭrāyām raudradaṃṣṭrayoḥ raudradaṃṣṭrāsu

Adverb -raudradaṃṣṭram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria