Declension table of ?raudrākṣa

Deva

NeuterSingularDualPlural
Nominativeraudrākṣam raudrākṣe raudrākṣāṇi
Vocativeraudrākṣa raudrākṣe raudrākṣāṇi
Accusativeraudrākṣam raudrākṣe raudrākṣāṇi
Instrumentalraudrākṣeṇa raudrākṣābhyām raudrākṣaiḥ
Dativeraudrākṣāya raudrākṣābhyām raudrākṣebhyaḥ
Ablativeraudrākṣāt raudrākṣābhyām raudrākṣebhyaḥ
Genitiveraudrākṣasya raudrākṣayoḥ raudrākṣāṇām
Locativeraudrākṣe raudrākṣayoḥ raudrākṣeṣu

Compound raudrākṣa -

Adverb -raudrākṣam -raudrākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria