Declension table of ?ratyaṅga

Deva

NeuterSingularDualPlural
Nominativeratyaṅgam ratyaṅge ratyaṅgāni
Vocativeratyaṅga ratyaṅge ratyaṅgāni
Accusativeratyaṅgam ratyaṅge ratyaṅgāni
Instrumentalratyaṅgena ratyaṅgābhyām ratyaṅgaiḥ
Dativeratyaṅgāya ratyaṅgābhyām ratyaṅgebhyaḥ
Ablativeratyaṅgāt ratyaṅgābhyām ratyaṅgebhyaḥ
Genitiveratyaṅgasya ratyaṅgayoḥ ratyaṅgānām
Locativeratyaṅge ratyaṅgayoḥ ratyaṅgeṣu

Compound ratyaṅga -

Adverb -ratyaṅgam -ratyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria