Declension table of ?ratisaṃhita

Deva

NeuterSingularDualPlural
Nominativeratisaṃhitam ratisaṃhite ratisaṃhitāni
Vocativeratisaṃhita ratisaṃhite ratisaṃhitāni
Accusativeratisaṃhitam ratisaṃhite ratisaṃhitāni
Instrumentalratisaṃhitena ratisaṃhitābhyām ratisaṃhitaiḥ
Dativeratisaṃhitāya ratisaṃhitābhyām ratisaṃhitebhyaḥ
Ablativeratisaṃhitāt ratisaṃhitābhyām ratisaṃhitebhyaḥ
Genitiveratisaṃhitasya ratisaṃhitayoḥ ratisaṃhitānām
Locativeratisaṃhite ratisaṃhitayoḥ ratisaṃhiteṣu

Compound ratisaṃhita -

Adverb -ratisaṃhitam -ratisaṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria