Declension table of ?ratisaṅgrahavyākhyā

Deva

FeminineSingularDualPlural
Nominativeratisaṅgrahavyākhyā ratisaṅgrahavyākhye ratisaṅgrahavyākhyāḥ
Vocativeratisaṅgrahavyākhye ratisaṅgrahavyākhye ratisaṅgrahavyākhyāḥ
Accusativeratisaṅgrahavyākhyām ratisaṅgrahavyākhye ratisaṅgrahavyākhyāḥ
Instrumentalratisaṅgrahavyākhyayā ratisaṅgrahavyākhyābhyām ratisaṅgrahavyākhyābhiḥ
Dativeratisaṅgrahavyākhyāyai ratisaṅgrahavyākhyābhyām ratisaṅgrahavyākhyābhyaḥ
Ablativeratisaṅgrahavyākhyāyāḥ ratisaṅgrahavyākhyābhyām ratisaṅgrahavyākhyābhyaḥ
Genitiveratisaṅgrahavyākhyāyāḥ ratisaṅgrahavyākhyayoḥ ratisaṅgrahavyākhyāṇām
Locativeratisaṅgrahavyākhyāyām ratisaṅgrahavyākhyayoḥ ratisaṅgrahavyākhyāsu

Adverb -ratisaṅgrahavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria