Declension table of ratiramaṇa

Deva

MasculineSingularDualPlural
Nominativeratiramaṇaḥ ratiramaṇau ratiramaṇāḥ
Vocativeratiramaṇa ratiramaṇau ratiramaṇāḥ
Accusativeratiramaṇam ratiramaṇau ratiramaṇān
Instrumentalratiramaṇena ratiramaṇābhyām ratiramaṇaiḥ ratiramaṇebhiḥ
Dativeratiramaṇāya ratiramaṇābhyām ratiramaṇebhyaḥ
Ablativeratiramaṇāt ratiramaṇābhyām ratiramaṇebhyaḥ
Genitiveratiramaṇasya ratiramaṇayoḥ ratiramaṇānām
Locativeratiramaṇe ratiramaṇayoḥ ratiramaṇeṣu

Compound ratiramaṇa -

Adverb -ratiramaṇam -ratiramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria