Declension table of ?ratiphala

Deva

MasculineSingularDualPlural
Nominativeratiphalaḥ ratiphalau ratiphalāḥ
Vocativeratiphala ratiphalau ratiphalāḥ
Accusativeratiphalam ratiphalau ratiphalān
Instrumentalratiphalena ratiphalābhyām ratiphalaiḥ ratiphalebhiḥ
Dativeratiphalāya ratiphalābhyām ratiphalebhyaḥ
Ablativeratiphalāt ratiphalābhyām ratiphalebhyaḥ
Genitiveratiphalasya ratiphalayoḥ ratiphalānām
Locativeratiphale ratiphalayoḥ ratiphaleṣu

Compound ratiphala -

Adverb -ratiphalam -ratiphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria