Declension table of ?ratikhedasuptā

Deva

FeminineSingularDualPlural
Nominativeratikhedasuptā ratikhedasupte ratikhedasuptāḥ
Vocativeratikhedasupte ratikhedasupte ratikhedasuptāḥ
Accusativeratikhedasuptām ratikhedasupte ratikhedasuptāḥ
Instrumentalratikhedasuptayā ratikhedasuptābhyām ratikhedasuptābhiḥ
Dativeratikhedasuptāyai ratikhedasuptābhyām ratikhedasuptābhyaḥ
Ablativeratikhedasuptāyāḥ ratikhedasuptābhyām ratikhedasuptābhyaḥ
Genitiveratikhedasuptāyāḥ ratikhedasuptayoḥ ratikhedasuptānām
Locativeratikhedasuptāyām ratikhedasuptayoḥ ratikhedasuptāsu

Adverb -ratikhedasuptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria