Declension table of ?ratikāntatarkavāgīśa

Deva

MasculineSingularDualPlural
Nominativeratikāntatarkavāgīśaḥ ratikāntatarkavāgīśau ratikāntatarkavāgīśāḥ
Vocativeratikāntatarkavāgīśa ratikāntatarkavāgīśau ratikāntatarkavāgīśāḥ
Accusativeratikāntatarkavāgīśam ratikāntatarkavāgīśau ratikāntatarkavāgīśān
Instrumentalratikāntatarkavāgīśena ratikāntatarkavāgīśābhyām ratikāntatarkavāgīśaiḥ ratikāntatarkavāgīśebhiḥ
Dativeratikāntatarkavāgīśāya ratikāntatarkavāgīśābhyām ratikāntatarkavāgīśebhyaḥ
Ablativeratikāntatarkavāgīśāt ratikāntatarkavāgīśābhyām ratikāntatarkavāgīśebhyaḥ
Genitiveratikāntatarkavāgīśasya ratikāntatarkavāgīśayoḥ ratikāntatarkavāgīśānām
Locativeratikāntatarkavāgīśe ratikāntatarkavāgīśayoḥ ratikāntatarkavāgīśeṣu

Compound ratikāntatarkavāgīśa -

Adverb -ratikāntatarkavāgīśam -ratikāntatarkavāgīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria