Declension table of ?ratikāmapūjā

Deva

FeminineSingularDualPlural
Nominativeratikāmapūjā ratikāmapūje ratikāmapūjāḥ
Vocativeratikāmapūje ratikāmapūje ratikāmapūjāḥ
Accusativeratikāmapūjām ratikāmapūje ratikāmapūjāḥ
Instrumentalratikāmapūjayā ratikāmapūjābhyām ratikāmapūjābhiḥ
Dativeratikāmapūjāyai ratikāmapūjābhyām ratikāmapūjābhyaḥ
Ablativeratikāmapūjāyāḥ ratikāmapūjābhyām ratikāmapūjābhyaḥ
Genitiveratikāmapūjāyāḥ ratikāmapūjayoḥ ratikāmapūjānām
Locativeratikāmapūjāyām ratikāmapūjayoḥ ratikāmapūjāsu

Adverb -ratikāmapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria