Declension table of ?ratida

Deva

MasculineSingularDualPlural
Nominativeratidaḥ ratidau ratidāḥ
Vocativeratida ratidau ratidāḥ
Accusativeratidam ratidau ratidān
Instrumentalratidena ratidābhyām ratidaiḥ ratidebhiḥ
Dativeratidāya ratidābhyām ratidebhyaḥ
Ablativeratidāt ratidābhyām ratidebhyaḥ
Genitiveratidasya ratidayoḥ ratidānām
Locativeratide ratidayoḥ ratideṣu

Compound ratida -

Adverb -ratidam -ratidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria