Declension table of ?ratakūjita

Deva

NeuterSingularDualPlural
Nominativeratakūjitam ratakūjite ratakūjitāni
Vocativeratakūjita ratakūjite ratakūjitāni
Accusativeratakūjitam ratakūjite ratakūjitāni
Instrumentalratakūjitena ratakūjitābhyām ratakūjitaiḥ
Dativeratakūjitāya ratakūjitābhyām ratakūjitebhyaḥ
Ablativeratakūjitāt ratakūjitābhyām ratakūjitebhyaḥ
Genitiveratakūjitasya ratakūjitayoḥ ratakūjitānām
Locativeratakūjite ratakūjitayoḥ ratakūjiteṣu

Compound ratakūjita -

Adverb -ratakūjitam -ratakūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria