Declension table of ?ratāmarda

Deva

MasculineSingularDualPlural
Nominativeratāmardaḥ ratāmardau ratāmardāḥ
Vocativeratāmarda ratāmardau ratāmardāḥ
Accusativeratāmardam ratāmardau ratāmardān
Instrumentalratāmardena ratāmardābhyām ratāmardaiḥ ratāmardebhiḥ
Dativeratāmardāya ratāmardābhyām ratāmardebhyaḥ
Ablativeratāmardāt ratāmardābhyām ratāmardebhyaḥ
Genitiveratāmardasya ratāmardayoḥ ratāmardānām
Locativeratāmarde ratāmardayoḥ ratāmardeṣu

Compound ratāmarda -

Adverb -ratāmardam -ratāmardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria