Declension table of ?rasollāsin

Deva

NeuterSingularDualPlural
Nominativerasollāsi rasollāsinī rasollāsīni
Vocativerasollāsin rasollāsi rasollāsinī rasollāsīni
Accusativerasollāsi rasollāsinī rasollāsīni
Instrumentalrasollāsinā rasollāsibhyām rasollāsibhiḥ
Dativerasollāsine rasollāsibhyām rasollāsibhyaḥ
Ablativerasollāsinaḥ rasollāsibhyām rasollāsibhyaḥ
Genitiverasollāsinaḥ rasollāsinoḥ rasollāsinām
Locativerasollāsini rasollāsinoḥ rasollāsiṣu

Compound rasollāsi -

Adverb -rasollāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria