Declension table of ?rasollāsa

Deva

MasculineSingularDualPlural
Nominativerasollāsaḥ rasollāsau rasollāsāḥ
Vocativerasollāsa rasollāsau rasollāsāḥ
Accusativerasollāsam rasollāsau rasollāsān
Instrumentalrasollāsena rasollāsābhyām rasollāsaiḥ rasollāsebhiḥ
Dativerasollāsāya rasollāsābhyām rasollāsebhyaḥ
Ablativerasollāsāt rasollāsābhyām rasollāsebhyaḥ
Genitiverasollāsasya rasollāsayoḥ rasollāsānām
Locativerasollāse rasollāsayoḥ rasollāseṣu

Compound rasollāsa -

Adverb -rasollāsam -rasollāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria