Declension table of ?rasitavatā

Deva

FeminineSingularDualPlural
Nominativerasitavatā rasitavate rasitavatāḥ
Vocativerasitavate rasitavate rasitavatāḥ
Accusativerasitavatām rasitavate rasitavatāḥ
Instrumentalrasitavatayā rasitavatābhyām rasitavatābhiḥ
Dativerasitavatāyai rasitavatābhyām rasitavatābhyaḥ
Ablativerasitavatāyāḥ rasitavatābhyām rasitavatābhyaḥ
Genitiverasitavatāyāḥ rasitavatayoḥ rasitavatānām
Locativerasitavatāyām rasitavatayoḥ rasitavatāsu

Adverb -rasitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria