Declension table of ?rasikaprakāśa

Deva

MasculineSingularDualPlural
Nominativerasikaprakāśaḥ rasikaprakāśau rasikaprakāśāḥ
Vocativerasikaprakāśa rasikaprakāśau rasikaprakāśāḥ
Accusativerasikaprakāśam rasikaprakāśau rasikaprakāśān
Instrumentalrasikaprakāśena rasikaprakāśābhyām rasikaprakāśaiḥ rasikaprakāśebhiḥ
Dativerasikaprakāśāya rasikaprakāśābhyām rasikaprakāśebhyaḥ
Ablativerasikaprakāśāt rasikaprakāśābhyām rasikaprakāśebhyaḥ
Genitiverasikaprakāśasya rasikaprakāśayoḥ rasikaprakāśānām
Locativerasikaprakāśe rasikaprakāśayoḥ rasikaprakāśeṣu

Compound rasikaprakāśa -

Adverb -rasikaprakāśam -rasikaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria