Declension table of ?rasikabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativerasikabhūṣaṇam rasikabhūṣaṇe rasikabhūṣaṇāni
Vocativerasikabhūṣaṇa rasikabhūṣaṇe rasikabhūṣaṇāni
Accusativerasikabhūṣaṇam rasikabhūṣaṇe rasikabhūṣaṇāni
Instrumentalrasikabhūṣaṇena rasikabhūṣaṇābhyām rasikabhūṣaṇaiḥ
Dativerasikabhūṣaṇāya rasikabhūṣaṇābhyām rasikabhūṣaṇebhyaḥ
Ablativerasikabhūṣaṇāt rasikabhūṣaṇābhyām rasikabhūṣaṇebhyaḥ
Genitiverasikabhūṣaṇasya rasikabhūṣaṇayoḥ rasikabhūṣaṇānām
Locativerasikabhūṣaṇe rasikabhūṣaṇayoḥ rasikabhūṣaṇeṣu

Compound rasikabhūṣaṇa -

Adverb -rasikabhūṣaṇam -rasikabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria