Declension table of ?rasendrasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativerasendrasārasaṅgrahaḥ rasendrasārasaṅgrahau rasendrasārasaṅgrahāḥ
Vocativerasendrasārasaṅgraha rasendrasārasaṅgrahau rasendrasārasaṅgrahāḥ
Accusativerasendrasārasaṅgraham rasendrasārasaṅgrahau rasendrasārasaṅgrahān
Instrumentalrasendrasārasaṅgraheṇa rasendrasārasaṅgrahābhyām rasendrasārasaṅgrahaiḥ rasendrasārasaṅgrahebhiḥ
Dativerasendrasārasaṅgrahāya rasendrasārasaṅgrahābhyām rasendrasārasaṅgrahebhyaḥ
Ablativerasendrasārasaṅgrahāt rasendrasārasaṅgrahābhyām rasendrasārasaṅgrahebhyaḥ
Genitiverasendrasārasaṅgrahasya rasendrasārasaṅgrahayoḥ rasendrasārasaṅgrahāṇām
Locativerasendrasārasaṅgrahe rasendrasārasaṅgrahayoḥ rasendrasārasaṅgraheṣu

Compound rasendrasārasaṅgraha -

Adverb -rasendrasārasaṅgraham -rasendrasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria