Declension table of ?rasaśukta

Deva

NeuterSingularDualPlural
Nominativerasaśuktam rasaśukte rasaśuktāni
Vocativerasaśukta rasaśukte rasaśuktāni
Accusativerasaśuktam rasaśukte rasaśuktāni
Instrumentalrasaśuktena rasaśuktābhyām rasaśuktaiḥ
Dativerasaśuktāya rasaśuktābhyām rasaśuktebhyaḥ
Ablativerasaśuktāt rasaśuktābhyām rasaśuktebhyaḥ
Genitiverasaśuktasya rasaśuktayoḥ rasaśuktānām
Locativerasaśukte rasaśuktayoḥ rasaśukteṣu

Compound rasaśukta -

Adverb -rasaśuktam -rasaśuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria