Declension table of ?rasavilāsa

Deva

MasculineSingularDualPlural
Nominativerasavilāsaḥ rasavilāsau rasavilāsāḥ
Vocativerasavilāsa rasavilāsau rasavilāsāḥ
Accusativerasavilāsam rasavilāsau rasavilāsān
Instrumentalrasavilāsena rasavilāsābhyām rasavilāsaiḥ rasavilāsebhiḥ
Dativerasavilāsāya rasavilāsābhyām rasavilāsebhyaḥ
Ablativerasavilāsāt rasavilāsābhyām rasavilāsebhyaḥ
Genitiverasavilāsasya rasavilāsayoḥ rasavilāsānām
Locativerasavilāse rasavilāsayoḥ rasavilāseṣu

Compound rasavilāsa -

Adverb -rasavilāsam -rasavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria